Declension table of ?anuvyavayanīya

Deva

NeuterSingularDualPlural
Nominativeanuvyavayanīyam anuvyavayanīye anuvyavayanīyāni
Vocativeanuvyavayanīya anuvyavayanīye anuvyavayanīyāni
Accusativeanuvyavayanīyam anuvyavayanīye anuvyavayanīyāni
Instrumentalanuvyavayanīyena anuvyavayanīyābhyām anuvyavayanīyaiḥ
Dativeanuvyavayanīyāya anuvyavayanīyābhyām anuvyavayanīyebhyaḥ
Ablativeanuvyavayanīyāt anuvyavayanīyābhyām anuvyavayanīyebhyaḥ
Genitiveanuvyavayanīyasya anuvyavayanīyayoḥ anuvyavayanīyānām
Locativeanuvyavayanīye anuvyavayanīyayoḥ anuvyavayanīyeṣu

Compound anuvyavayanīya -

Adverb -anuvyavayanīyam -anuvyavayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria