Declension table of ?anuvyavīyamānā

Deva

FeminineSingularDualPlural
Nominativeanuvyavīyamānā anuvyavīyamāne anuvyavīyamānāḥ
Vocativeanuvyavīyamāne anuvyavīyamāne anuvyavīyamānāḥ
Accusativeanuvyavīyamānām anuvyavīyamāne anuvyavīyamānāḥ
Instrumentalanuvyavīyamānayā anuvyavīyamānābhyām anuvyavīyamānābhiḥ
Dativeanuvyavīyamānāyai anuvyavīyamānābhyām anuvyavīyamānābhyaḥ
Ablativeanuvyavīyamānāyāḥ anuvyavīyamānābhyām anuvyavīyamānābhyaḥ
Genitiveanuvyavīyamānāyāḥ anuvyavīyamānayoḥ anuvyavīyamānānām
Locativeanuvyavīyamānāyām anuvyavīyamānayoḥ anuvyavīyamānāsu

Adverb -anuvyavīyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria