Declension table of ?anuvyavayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeanuvyavayiṣyantī anuvyavayiṣyantyau anuvyavayiṣyantyaḥ
Vocativeanuvyavayiṣyanti anuvyavayiṣyantyau anuvyavayiṣyantyaḥ
Accusativeanuvyavayiṣyantīm anuvyavayiṣyantyau anuvyavayiṣyantīḥ
Instrumentalanuvyavayiṣyantyā anuvyavayiṣyantībhyām anuvyavayiṣyantībhiḥ
Dativeanuvyavayiṣyantyai anuvyavayiṣyantībhyām anuvyavayiṣyantībhyaḥ
Ablativeanuvyavayiṣyantyāḥ anuvyavayiṣyantībhyām anuvyavayiṣyantībhyaḥ
Genitiveanuvyavayiṣyantyāḥ anuvyavayiṣyantyoḥ anuvyavayiṣyantīnām
Locativeanuvyavayiṣyantyām anuvyavayiṣyantyoḥ anuvyavayiṣyantīṣu

Compound anuvyavayiṣyanti - anuvyavayiṣyantī -

Adverb -anuvyavayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria