Declension table of ?anuvyavītavatī

Deva

FeminineSingularDualPlural
Nominativeanuvyavītavatī anuvyavītavatyau anuvyavītavatyaḥ
Vocativeanuvyavītavati anuvyavītavatyau anuvyavītavatyaḥ
Accusativeanuvyavītavatīm anuvyavītavatyau anuvyavītavatīḥ
Instrumentalanuvyavītavatyā anuvyavītavatībhyām anuvyavītavatībhiḥ
Dativeanuvyavītavatyai anuvyavītavatībhyām anuvyavītavatībhyaḥ
Ablativeanuvyavītavatyāḥ anuvyavītavatībhyām anuvyavītavatībhyaḥ
Genitiveanuvyavītavatyāḥ anuvyavītavatyoḥ anuvyavītavatīnām
Locativeanuvyavītavatyām anuvyavītavatyoḥ anuvyavītavatīṣu

Compound anuvyavītavati - anuvyavītavatī -

Adverb -anuvyavītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria