Declension table of ?anuvyavayānā

Deva

FeminineSingularDualPlural
Nominativeanuvyavayānā anuvyavayāne anuvyavayānāḥ
Vocativeanuvyavayāne anuvyavayāne anuvyavayānāḥ
Accusativeanuvyavayānām anuvyavayāne anuvyavayānāḥ
Instrumentalanuvyavayānayā anuvyavayānābhyām anuvyavayānābhiḥ
Dativeanuvyavayānāyai anuvyavayānābhyām anuvyavayānābhyaḥ
Ablativeanuvyavayānāyāḥ anuvyavayānābhyām anuvyavayānābhyaḥ
Genitiveanuvyavayānāyāḥ anuvyavayānayoḥ anuvyavayānānām
Locativeanuvyavayānāyām anuvyavayānayoḥ anuvyavayānāsu

Adverb -anuvyavayānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria