Conjugation tables of ?anuprāṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanuprāṇmi anuprāṇvaḥ anuprāṇmaḥ
Secondanuprāṇsi anuprāṇthaḥ anuprāṇtha
Thirdanuprāṇti anuprāṇtaḥ anuprāṇanti


MiddleSingularDualPlural
Firstanuprāṇe anuprāṇvahe anuprāṇmahe
Secondanuprāṇse anuprāṇāthe anuprāṇḍhve
Thirdanuprāṇte anuprāṇāte anuprāṇate


PassiveSingularDualPlural
Firstanuprāṇye anuprāṇyāvahe anuprāṇyāmahe
Secondanuprāṇyase anuprāṇyethe anuprāṇyadhve
Thirdanuprāṇyate anuprāṇyete anuprāṇyante


Imperfect

ActiveSingularDualPlural
Firstānuprāṇam ānuprāṇva ānuprāṇma
Secondānuprāṇ ānuprāṇtam ānuprāṇta
Thirdānuprāṇ ānuprāṇtām ānuprāṇan


MiddleSingularDualPlural
Firstānuprāṇi ānuprāṇvahi ānuprāṇmahi
Secondānuprāṇthāḥ ānuprāṇāthām ānuprāṇḍhvam
Thirdānuprāṇta ānuprāṇātām ānuprāṇata


PassiveSingularDualPlural
Firstānuprāṇye ānuprāṇyāvahi ānuprāṇyāmahi
Secondānuprāṇyathāḥ ānuprāṇyethām ānuprāṇyadhvam
Thirdānuprāṇyata ānuprāṇyetām ānuprāṇyanta


Optative

ActiveSingularDualPlural
Firstanuprāṇyām anuprāṇyāva anuprāṇyāma
Secondanuprāṇyāḥ anuprāṇyātam anuprāṇyāta
Thirdanuprāṇyāt anuprāṇyātām anuprāṇyuḥ


MiddleSingularDualPlural
Firstanuprāṇīya anuprāṇīvahi anuprāṇīmahi
Secondanuprāṇīthāḥ anuprāṇīyāthām anuprāṇīdhvam
Thirdanuprāṇīta anuprāṇīyātām anuprāṇīran


PassiveSingularDualPlural
Firstanuprāṇyeya anuprāṇyevahi anuprāṇyemahi
Secondanuprāṇyethāḥ anuprāṇyeyāthām anuprāṇyedhvam
Thirdanuprāṇyeta anuprāṇyeyātām anuprāṇyeran


Imperative

ActiveSingularDualPlural
Firstanuprāṇāni anuprāṇāva anuprāṇāma
Secondanuprāṇḍhi anuprāṇtam anuprāṇta
Thirdanuprāṇtu anuprāṇtām anuprāṇantu


MiddleSingularDualPlural
Firstanuprāṇai anuprāṇāvahai anuprāṇāmahai
Secondanuprāṇsva anuprāṇāthām anuprāṇḍhvam
Thirdanuprāṇtām anuprāṇātām anuprāṇatām


PassiveSingularDualPlural
Firstanuprāṇyai anuprāṇyāvahai anuprāṇyāmahai
Secondanuprāṇyasva anuprāṇyethām anuprāṇyadhvam
Thirdanuprāṇyatām anuprāṇyetām anuprāṇyantām


Future

ActiveSingularDualPlural
Firstanuprāṇiṣyāmi anuprāṇiṣyāvaḥ anuprāṇiṣyāmaḥ
Secondanuprāṇiṣyasi anuprāṇiṣyathaḥ anuprāṇiṣyatha
Thirdanuprāṇiṣyati anuprāṇiṣyataḥ anuprāṇiṣyanti


MiddleSingularDualPlural
Firstanuprāṇiṣye anuprāṇiṣyāvahe anuprāṇiṣyāmahe
Secondanuprāṇiṣyase anuprāṇiṣyethe anuprāṇiṣyadhve
Thirdanuprāṇiṣyate anuprāṇiṣyete anuprāṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanuprāṇitāsmi anuprāṇitāsvaḥ anuprāṇitāsmaḥ
Secondanuprāṇitāsi anuprāṇitāsthaḥ anuprāṇitāstha
Thirdanuprāṇitā anuprāṇitārau anuprāṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstananuprāṇa ananuprāṇiva ananuprāṇima
Secondananuprāṇitha ananuprāṇathuḥ ananuprāṇa
Thirdananuprāṇa ananuprāṇatuḥ ananuprāṇuḥ


MiddleSingularDualPlural
Firstananuprāṇe ananuprāṇivahe ananuprāṇimahe
Secondananuprāṇiṣe ananuprāṇāthe ananuprāṇidhve
Thirdananuprāṇe ananuprāṇāte ananuprāṇire


Benedictive

ActiveSingularDualPlural
Firstanuprāṇyāsam anuprāṇyāsva anuprāṇyāsma
Secondanuprāṇyāḥ anuprāṇyāstam anuprāṇyāsta
Thirdanuprāṇyāt anuprāṇyāstām anuprāṇyāsuḥ

Participles

Past Passive Participle
anuprāṇta m. n. anuprāṇtā f.

Past Active Participle
anuprāṇtavat m. n. anuprāṇtavatī f.

Present Active Participle
anuprāṇat m. n. anuprāṇatī f.

Present Middle Participle
anuprāṇāna m. n. anuprāṇānā f.

Present Passive Participle
anuprāṇyamāna m. n. anuprāṇyamānā f.

Future Active Participle
anuprāṇiṣyat m. n. anuprāṇiṣyantī f.

Future Middle Participle
anuprāṇiṣyamāṇa m. n. anuprāṇiṣyamāṇā f.

Future Passive Participle
anuprāṇitavya m. n. anuprāṇitavyā f.

Future Passive Participle
anuprāṇya m. n. anuprāṇyā f.

Future Passive Participle
anuprāṇanīya m. n. anuprāṇanīyā f.

Perfect Active Participle
ananuprāṇvas m. n. ananuprāṇuṣī f.

Perfect Middle Participle
ananuprāṇāna m. n. ananuprāṇānā f.

Indeclinable forms

Infinitive
anuprāṇitum

Absolutive
anuprāṇtvā

Absolutive
-anuprāṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria