Declension table of ?anuprāṇitavya

Deva

MasculineSingularDualPlural
Nominativeanuprāṇitavyaḥ anuprāṇitavyau anuprāṇitavyāḥ
Vocativeanuprāṇitavya anuprāṇitavyau anuprāṇitavyāḥ
Accusativeanuprāṇitavyam anuprāṇitavyau anuprāṇitavyān
Instrumentalanuprāṇitavyena anuprāṇitavyābhyām anuprāṇitavyaiḥ anuprāṇitavyebhiḥ
Dativeanuprāṇitavyāya anuprāṇitavyābhyām anuprāṇitavyebhyaḥ
Ablativeanuprāṇitavyāt anuprāṇitavyābhyām anuprāṇitavyebhyaḥ
Genitiveanuprāṇitavyasya anuprāṇitavyayoḥ anuprāṇitavyānām
Locativeanuprāṇitavye anuprāṇitavyayoḥ anuprāṇitavyeṣu

Compound anuprāṇitavya -

Adverb -anuprāṇitavyam -anuprāṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria