Declension table of ?anuprāṇāna

Deva

NeuterSingularDualPlural
Nominativeanuprāṇānam anuprāṇāne anuprāṇānāni
Vocativeanuprāṇāna anuprāṇāne anuprāṇānāni
Accusativeanuprāṇānam anuprāṇāne anuprāṇānāni
Instrumentalanuprāṇānena anuprāṇānābhyām anuprāṇānaiḥ
Dativeanuprāṇānāya anuprāṇānābhyām anuprāṇānebhyaḥ
Ablativeanuprāṇānāt anuprāṇānābhyām anuprāṇānebhyaḥ
Genitiveanuprāṇānasya anuprāṇānayoḥ anuprāṇānānām
Locativeanuprāṇāne anuprāṇānayoḥ anuprāṇāneṣu

Compound anuprāṇāna -

Adverb -anuprāṇānam -anuprāṇānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria