Declension table of ?anuprāṇitavya

Deva

NeuterSingularDualPlural
Nominativeanuprāṇitavyam anuprāṇitavye anuprāṇitavyāni
Vocativeanuprāṇitavya anuprāṇitavye anuprāṇitavyāni
Accusativeanuprāṇitavyam anuprāṇitavye anuprāṇitavyāni
Instrumentalanuprāṇitavyena anuprāṇitavyābhyām anuprāṇitavyaiḥ
Dativeanuprāṇitavyāya anuprāṇitavyābhyām anuprāṇitavyebhyaḥ
Ablativeanuprāṇitavyāt anuprāṇitavyābhyām anuprāṇitavyebhyaḥ
Genitiveanuprāṇitavyasya anuprāṇitavyayoḥ anuprāṇitavyānām
Locativeanuprāṇitavye anuprāṇitavyayoḥ anuprāṇitavyeṣu

Compound anuprāṇitavya -

Adverb -anuprāṇitavyam -anuprāṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria