Declension table of ?anuprāṇta

Deva

NeuterSingularDualPlural
Nominativeanuprāṇtam anuprāṇte anuprāṇtāni
Vocativeanuprāṇta anuprāṇte anuprāṇtāni
Accusativeanuprāṇtam anuprāṇte anuprāṇtāni
Instrumentalanuprāṇtena anuprāṇtābhyām anuprāṇtaiḥ
Dativeanuprāṇtāya anuprāṇtābhyām anuprāṇtebhyaḥ
Ablativeanuprāṇtāt anuprāṇtābhyām anuprāṇtebhyaḥ
Genitiveanuprāṇtasya anuprāṇtayoḥ anuprāṇtānām
Locativeanuprāṇte anuprāṇtayoḥ anuprāṇteṣu

Compound anuprāṇta -

Adverb -anuprāṇtam -anuprāṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria