Declension table of ?anuprāṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeanuprāṇiṣyan anuprāṇiṣyantau anuprāṇiṣyantaḥ
Vocativeanuprāṇiṣyan anuprāṇiṣyantau anuprāṇiṣyantaḥ
Accusativeanuprāṇiṣyantam anuprāṇiṣyantau anuprāṇiṣyataḥ
Instrumentalanuprāṇiṣyatā anuprāṇiṣyadbhyām anuprāṇiṣyadbhiḥ
Dativeanuprāṇiṣyate anuprāṇiṣyadbhyām anuprāṇiṣyadbhyaḥ
Ablativeanuprāṇiṣyataḥ anuprāṇiṣyadbhyām anuprāṇiṣyadbhyaḥ
Genitiveanuprāṇiṣyataḥ anuprāṇiṣyatoḥ anuprāṇiṣyatām
Locativeanuprāṇiṣyati anuprāṇiṣyatoḥ anuprāṇiṣyatsu

Compound anuprāṇiṣyat -

Adverb -anuprāṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria