Declension table of ?ananuprāṇuṣī

Deva

FeminineSingularDualPlural
Nominativeananuprāṇuṣī ananuprāṇuṣyau ananuprāṇuṣyaḥ
Vocativeananuprāṇuṣi ananuprāṇuṣyau ananuprāṇuṣyaḥ
Accusativeananuprāṇuṣīm ananuprāṇuṣyau ananuprāṇuṣīḥ
Instrumentalananuprāṇuṣyā ananuprāṇuṣībhyām ananuprāṇuṣībhiḥ
Dativeananuprāṇuṣyai ananuprāṇuṣībhyām ananuprāṇuṣībhyaḥ
Ablativeananuprāṇuṣyāḥ ananuprāṇuṣībhyām ananuprāṇuṣībhyaḥ
Genitiveananuprāṇuṣyāḥ ananuprāṇuṣyoḥ ananuprāṇuṣīṇām
Locativeananuprāṇuṣyām ananuprāṇuṣyoḥ ananuprāṇuṣīṣu

Compound ananuprāṇuṣi - ananuprāṇuṣī -

Adverb -ananuprāṇuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria