Declension table of ?anuprāṇyamāna

Deva

MasculineSingularDualPlural
Nominativeanuprāṇyamānaḥ anuprāṇyamānau anuprāṇyamānāḥ
Vocativeanuprāṇyamāna anuprāṇyamānau anuprāṇyamānāḥ
Accusativeanuprāṇyamānam anuprāṇyamānau anuprāṇyamānān
Instrumentalanuprāṇyamānena anuprāṇyamānābhyām anuprāṇyamānaiḥ anuprāṇyamānebhiḥ
Dativeanuprāṇyamānāya anuprāṇyamānābhyām anuprāṇyamānebhyaḥ
Ablativeanuprāṇyamānāt anuprāṇyamānābhyām anuprāṇyamānebhyaḥ
Genitiveanuprāṇyamānasya anuprāṇyamānayoḥ anuprāṇyamānānām
Locativeanuprāṇyamāne anuprāṇyamānayoḥ anuprāṇyamāneṣu

Compound anuprāṇyamāna -

Adverb -anuprāṇyamānam -anuprāṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria