Declension table of ?anuprāṇtavat

Deva

MasculineSingularDualPlural
Nominativeanuprāṇtavān anuprāṇtavantau anuprāṇtavantaḥ
Vocativeanuprāṇtavan anuprāṇtavantau anuprāṇtavantaḥ
Accusativeanuprāṇtavantam anuprāṇtavantau anuprāṇtavataḥ
Instrumentalanuprāṇtavatā anuprāṇtavadbhyām anuprāṇtavadbhiḥ
Dativeanuprāṇtavate anuprāṇtavadbhyām anuprāṇtavadbhyaḥ
Ablativeanuprāṇtavataḥ anuprāṇtavadbhyām anuprāṇtavadbhyaḥ
Genitiveanuprāṇtavataḥ anuprāṇtavatoḥ anuprāṇtavatām
Locativeanuprāṇtavati anuprāṇtavatoḥ anuprāṇtavatsu

Compound anuprāṇtavat -

Adverb -anuprāṇtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria