Declension table of ?anuprāṇya

Deva

NeuterSingularDualPlural
Nominativeanuprāṇyam anuprāṇye anuprāṇyāni
Vocativeanuprāṇya anuprāṇye anuprāṇyāni
Accusativeanuprāṇyam anuprāṇye anuprāṇyāni
Instrumentalanuprāṇyena anuprāṇyābhyām anuprāṇyaiḥ
Dativeanuprāṇyāya anuprāṇyābhyām anuprāṇyebhyaḥ
Ablativeanuprāṇyāt anuprāṇyābhyām anuprāṇyebhyaḥ
Genitiveanuprāṇyasya anuprāṇyayoḥ anuprāṇyānām
Locativeanuprāṇye anuprāṇyayoḥ anuprāṇyeṣu

Compound anuprāṇya -

Adverb -anuprāṇyam -anuprāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria