Declension table of ?anuprāṇanīya

Deva

NeuterSingularDualPlural
Nominativeanuprāṇanīyam anuprāṇanīye anuprāṇanīyāni
Vocativeanuprāṇanīya anuprāṇanīye anuprāṇanīyāni
Accusativeanuprāṇanīyam anuprāṇanīye anuprāṇanīyāni
Instrumentalanuprāṇanīyena anuprāṇanīyābhyām anuprāṇanīyaiḥ
Dativeanuprāṇanīyāya anuprāṇanīyābhyām anuprāṇanīyebhyaḥ
Ablativeanuprāṇanīyāt anuprāṇanīyābhyām anuprāṇanīyebhyaḥ
Genitiveanuprāṇanīyasya anuprāṇanīyayoḥ anuprāṇanīyānām
Locativeanuprāṇanīye anuprāṇanīyayoḥ anuprāṇanīyeṣu

Compound anuprāṇanīya -

Adverb -anuprāṇanīyam -anuprāṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria