Declension table of ?anuprāṇiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeanuprāṇiṣyamāṇā anuprāṇiṣyamāṇe anuprāṇiṣyamāṇāḥ
Vocativeanuprāṇiṣyamāṇe anuprāṇiṣyamāṇe anuprāṇiṣyamāṇāḥ
Accusativeanuprāṇiṣyamāṇām anuprāṇiṣyamāṇe anuprāṇiṣyamāṇāḥ
Instrumentalanuprāṇiṣyamāṇayā anuprāṇiṣyamāṇābhyām anuprāṇiṣyamāṇābhiḥ
Dativeanuprāṇiṣyamāṇāyai anuprāṇiṣyamāṇābhyām anuprāṇiṣyamāṇābhyaḥ
Ablativeanuprāṇiṣyamāṇāyāḥ anuprāṇiṣyamāṇābhyām anuprāṇiṣyamāṇābhyaḥ
Genitiveanuprāṇiṣyamāṇāyāḥ anuprāṇiṣyamāṇayoḥ anuprāṇiṣyamāṇānām
Locativeanuprāṇiṣyamāṇāyām anuprāṇiṣyamāṇayoḥ anuprāṇiṣyamāṇāsu

Adverb -anuprāṇiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria