Declension table of ?anuprāṇanīya

Deva

MasculineSingularDualPlural
Nominativeanuprāṇanīyaḥ anuprāṇanīyau anuprāṇanīyāḥ
Vocativeanuprāṇanīya anuprāṇanīyau anuprāṇanīyāḥ
Accusativeanuprāṇanīyam anuprāṇanīyau anuprāṇanīyān
Instrumentalanuprāṇanīyena anuprāṇanīyābhyām anuprāṇanīyaiḥ anuprāṇanīyebhiḥ
Dativeanuprāṇanīyāya anuprāṇanīyābhyām anuprāṇanīyebhyaḥ
Ablativeanuprāṇanīyāt anuprāṇanīyābhyām anuprāṇanīyebhyaḥ
Genitiveanuprāṇanīyasya anuprāṇanīyayoḥ anuprāṇanīyānām
Locativeanuprāṇanīye anuprāṇanīyayoḥ anuprāṇanīyeṣu

Compound anuprāṇanīya -

Adverb -anuprāṇanīyam -anuprāṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria