Declension table of ?anuprāṇya

Deva

MasculineSingularDualPlural
Nominativeanuprāṇyaḥ anuprāṇyau anuprāṇyāḥ
Vocativeanuprāṇya anuprāṇyau anuprāṇyāḥ
Accusativeanuprāṇyam anuprāṇyau anuprāṇyān
Instrumentalanuprāṇyena anuprāṇyābhyām anuprāṇyaiḥ anuprāṇyebhiḥ
Dativeanuprāṇyāya anuprāṇyābhyām anuprāṇyebhyaḥ
Ablativeanuprāṇyāt anuprāṇyābhyām anuprāṇyebhyaḥ
Genitiveanuprāṇyasya anuprāṇyayoḥ anuprāṇyānām
Locativeanuprāṇye anuprāṇyayoḥ anuprāṇyeṣu

Compound anuprāṇya -

Adverb -anuprāṇyam -anuprāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria