Declension table of ?anuprāṇat

Deva

MasculineSingularDualPlural
Nominativeanuprāṇan anuprāṇantau anuprāṇantaḥ
Vocativeanuprāṇan anuprāṇantau anuprāṇantaḥ
Accusativeanuprāṇantam anuprāṇantau anuprāṇataḥ
Instrumentalanuprāṇatā anuprāṇadbhyām anuprāṇadbhiḥ
Dativeanuprāṇate anuprāṇadbhyām anuprāṇadbhyaḥ
Ablativeanuprāṇataḥ anuprāṇadbhyām anuprāṇadbhyaḥ
Genitiveanuprāṇataḥ anuprāṇatoḥ anuprāṇatām
Locativeanuprāṇati anuprāṇatoḥ anuprāṇatsu

Compound anuprāṇat -

Adverb -anuprāṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria