Declension table of ?anuprāṇiṣyat

Deva

NeuterSingularDualPlural
Nominativeanuprāṇiṣyat anuprāṇiṣyantī anuprāṇiṣyatī anuprāṇiṣyanti
Vocativeanuprāṇiṣyat anuprāṇiṣyantī anuprāṇiṣyatī anuprāṇiṣyanti
Accusativeanuprāṇiṣyat anuprāṇiṣyantī anuprāṇiṣyatī anuprāṇiṣyanti
Instrumentalanuprāṇiṣyatā anuprāṇiṣyadbhyām anuprāṇiṣyadbhiḥ
Dativeanuprāṇiṣyate anuprāṇiṣyadbhyām anuprāṇiṣyadbhyaḥ
Ablativeanuprāṇiṣyataḥ anuprāṇiṣyadbhyām anuprāṇiṣyadbhyaḥ
Genitiveanuprāṇiṣyataḥ anuprāṇiṣyatoḥ anuprāṇiṣyatām
Locativeanuprāṇiṣyati anuprāṇiṣyatoḥ anuprāṇiṣyatsu

Adverb -anuprāṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria