Declension table of ?anuprāṇitavyā

Deva

FeminineSingularDualPlural
Nominativeanuprāṇitavyā anuprāṇitavye anuprāṇitavyāḥ
Vocativeanuprāṇitavye anuprāṇitavye anuprāṇitavyāḥ
Accusativeanuprāṇitavyām anuprāṇitavye anuprāṇitavyāḥ
Instrumentalanuprāṇitavyayā anuprāṇitavyābhyām anuprāṇitavyābhiḥ
Dativeanuprāṇitavyāyai anuprāṇitavyābhyām anuprāṇitavyābhyaḥ
Ablativeanuprāṇitavyāyāḥ anuprāṇitavyābhyām anuprāṇitavyābhyaḥ
Genitiveanuprāṇitavyāyāḥ anuprāṇitavyayoḥ anuprāṇitavyānām
Locativeanuprāṇitavyāyām anuprāṇitavyayoḥ anuprāṇitavyāsu

Adverb -anuprāṇitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria