Conjugation tables of ?adhivid

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstadhividāmi adhividāvaḥ adhividāmaḥ
Secondadhividasi adhividathaḥ adhividatha
Thirdadhividati adhividataḥ adhividanti


MiddleSingularDualPlural
Firstadhivide adhividāvahe adhividāmahe
Secondadhividase adhividethe adhividadhve
Thirdadhividate adhividete adhividante


PassiveSingularDualPlural
Firstadhividye adhividyāvahe adhividyāmahe
Secondadhividyase adhividyethe adhividyadhve
Thirdadhividyate adhividyete adhividyante


Imperfect

ActiveSingularDualPlural
Firstādhividam ādhividāva ādhividāma
Secondādhividaḥ ādhividatam ādhividata
Thirdādhividat ādhividatām ādhividan


MiddleSingularDualPlural
Firstādhivide ādhividāvahi ādhividāmahi
Secondādhividathāḥ ādhividethām ādhividadhvam
Thirdādhividata ādhividetām ādhividanta


PassiveSingularDualPlural
Firstādhividye ādhividyāvahi ādhividyāmahi
Secondādhividyathāḥ ādhividyethām ādhividyadhvam
Thirdādhividyata ādhividyetām ādhividyanta


Optative

ActiveSingularDualPlural
Firstadhivideyam adhivideva adhividema
Secondadhivideḥ adhividetam adhivideta
Thirdadhividet adhividetām adhivideyuḥ


MiddleSingularDualPlural
Firstadhivideya adhividevahi adhividemahi
Secondadhividethāḥ adhivideyāthām adhividedhvam
Thirdadhivideta adhivideyātām adhivideran


PassiveSingularDualPlural
Firstadhividyeya adhividyevahi adhividyemahi
Secondadhividyethāḥ adhividyeyāthām adhividyedhvam
Thirdadhividyeta adhividyeyātām adhividyeran


Imperative

ActiveSingularDualPlural
Firstadhividāni adhividāva adhividāma
Secondadhivida adhividatam adhividata
Thirdadhividatu adhividatām adhividantu


MiddleSingularDualPlural
Firstadhividai adhividāvahai adhividāmahai
Secondadhividasva adhividethām adhividadhvam
Thirdadhividatām adhividetām adhividantām


PassiveSingularDualPlural
Firstadhividyai adhividyāvahai adhividyāmahai
Secondadhividyasva adhividyethām adhividyadhvam
Thirdadhividyatām adhividyetām adhividyantām


Future

ActiveSingularDualPlural
Firstadhivediṣyāmi adhivediṣyāvaḥ adhivediṣyāmaḥ
Secondadhivediṣyasi adhivediṣyathaḥ adhivediṣyatha
Thirdadhivediṣyati adhivediṣyataḥ adhivediṣyanti


MiddleSingularDualPlural
Firstadhivediṣye adhivediṣyāvahe adhivediṣyāmahe
Secondadhivediṣyase adhivediṣyethe adhivediṣyadhve
Thirdadhivediṣyate adhivediṣyete adhivediṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstadhiveditāsmi adhiveditāsvaḥ adhiveditāsmaḥ
Secondadhiveditāsi adhiveditāsthaḥ adhiveditāstha
Thirdadhiveditā adhiveditārau adhiveditāraḥ


Perfect

ActiveSingularDualPlural
Firstanadhiveda anadhividiva anadhividima
Secondanadhiveditha anadhividathuḥ anadhivida
Thirdanadhiveda anadhividatuḥ anadhividuḥ


MiddleSingularDualPlural
Firstanadhivide anadhividivahe anadhividimahe
Secondanadhividiṣe anadhividāthe anadhivididhve
Thirdanadhivide anadhividāte anadhividire


Benedictive

ActiveSingularDualPlural
Firstadhividyāsam adhividyāsva adhividyāsma
Secondadhividyāḥ adhividyāstam adhividyāsta
Thirdadhividyāt adhividyāstām adhividyāsuḥ

Participles

Past Passive Participle
adhivitta m. n. adhivittā f.

Past Active Participle
adhivittavat m. n. adhivittavatī f.

Present Active Participle
adhividat m. n. adhividantī f.

Present Middle Participle
adhividamāna m. n. adhividamānā f.

Present Passive Participle
adhividyamāna m. n. adhividyamānā f.

Future Active Participle
adhivediṣyat m. n. adhivediṣyantī f.

Future Middle Participle
adhivediṣyamāṇa m. n. adhivediṣyamāṇā f.

Future Passive Participle
adhiveditavya m. n. adhiveditavyā f.

Future Passive Participle
adhivedya m. n. adhivedyā f.

Future Passive Participle
adhivedanīya m. n. adhivedanīyā f.

Perfect Active Participle
anadhividvas m. n. anadhividuṣī f.

Perfect Middle Participle
anadhividāna m. n. anadhividānā f.

Indeclinable forms

Infinitive
adhiveditum

Absolutive
adhivittvā

Absolutive
-adhividya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria