Declension table of ?adhivittavat

Deva

NeuterSingularDualPlural
Nominativeadhivittavat adhivittavantī adhivittavatī adhivittavanti
Vocativeadhivittavat adhivittavantī adhivittavatī adhivittavanti
Accusativeadhivittavat adhivittavantī adhivittavatī adhivittavanti
Instrumentaladhivittavatā adhivittavadbhyām adhivittavadbhiḥ
Dativeadhivittavate adhivittavadbhyām adhivittavadbhyaḥ
Ablativeadhivittavataḥ adhivittavadbhyām adhivittavadbhyaḥ
Genitiveadhivittavataḥ adhivittavatoḥ adhivittavatām
Locativeadhivittavati adhivittavatoḥ adhivittavatsu

Adverb -adhivittavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria