Declension table of ?adhividat

Deva

MasculineSingularDualPlural
Nominativeadhividan adhividantau adhividantaḥ
Vocativeadhividan adhividantau adhividantaḥ
Accusativeadhividantam adhividantau adhividataḥ
Instrumentaladhividatā adhividadbhyām adhividadbhiḥ
Dativeadhividate adhividadbhyām adhividadbhyaḥ
Ablativeadhividataḥ adhividadbhyām adhividadbhyaḥ
Genitiveadhividataḥ adhividatoḥ adhividatām
Locativeadhividati adhividatoḥ adhividatsu

Compound adhividat -

Adverb -adhividantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria