Declension table of ?adhividyamānā

Deva

FeminineSingularDualPlural
Nominativeadhividyamānā adhividyamāne adhividyamānāḥ
Vocativeadhividyamāne adhividyamāne adhividyamānāḥ
Accusativeadhividyamānām adhividyamāne adhividyamānāḥ
Instrumentaladhividyamānayā adhividyamānābhyām adhividyamānābhiḥ
Dativeadhividyamānāyai adhividyamānābhyām adhividyamānābhyaḥ
Ablativeadhividyamānāyāḥ adhividyamānābhyām adhividyamānābhyaḥ
Genitiveadhividyamānāyāḥ adhividyamānayoḥ adhividyamānānām
Locativeadhividyamānāyām adhividyamānayoḥ adhividyamānāsu

Adverb -adhividyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria