Declension table of ?adhividyamāna

Deva

NeuterSingularDualPlural
Nominativeadhividyamānam adhividyamāne adhividyamānāni
Vocativeadhividyamāna adhividyamāne adhividyamānāni
Accusativeadhividyamānam adhividyamāne adhividyamānāni
Instrumentaladhividyamānena adhividyamānābhyām adhividyamānaiḥ
Dativeadhividyamānāya adhividyamānābhyām adhividyamānebhyaḥ
Ablativeadhividyamānāt adhividyamānābhyām adhividyamānebhyaḥ
Genitiveadhividyamānasya adhividyamānayoḥ adhividyamānānām
Locativeadhividyamāne adhividyamānayoḥ adhividyamāneṣu

Compound adhividyamāna -

Adverb -adhividyamānam -adhividyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria