Declension table of ?adhivediṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeadhivediṣyamāṇam adhivediṣyamāṇe adhivediṣyamāṇāni
Vocativeadhivediṣyamāṇa adhivediṣyamāṇe adhivediṣyamāṇāni
Accusativeadhivediṣyamāṇam adhivediṣyamāṇe adhivediṣyamāṇāni
Instrumentaladhivediṣyamāṇena adhivediṣyamāṇābhyām adhivediṣyamāṇaiḥ
Dativeadhivediṣyamāṇāya adhivediṣyamāṇābhyām adhivediṣyamāṇebhyaḥ
Ablativeadhivediṣyamāṇāt adhivediṣyamāṇābhyām adhivediṣyamāṇebhyaḥ
Genitiveadhivediṣyamāṇasya adhivediṣyamāṇayoḥ adhivediṣyamāṇānām
Locativeadhivediṣyamāṇe adhivediṣyamāṇayoḥ adhivediṣyamāṇeṣu

Compound adhivediṣyamāṇa -

Adverb -adhivediṣyamāṇam -adhivediṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria