Declension table of ?adhivittā

Deva

FeminineSingularDualPlural
Nominativeadhivittā adhivitte adhivittāḥ
Vocativeadhivitte adhivitte adhivittāḥ
Accusativeadhivittām adhivitte adhivittāḥ
Instrumentaladhivittayā adhivittābhyām adhivittābhiḥ
Dativeadhivittāyai adhivittābhyām adhivittābhyaḥ
Ablativeadhivittāyāḥ adhivittābhyām adhivittābhyaḥ
Genitiveadhivittāyāḥ adhivittayoḥ adhivittānām
Locativeadhivittāyām adhivittayoḥ adhivittāsu

Adverb -adhivittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria