Declension table of ?adhividamānā

Deva

FeminineSingularDualPlural
Nominativeadhividamānā adhividamāne adhividamānāḥ
Vocativeadhividamāne adhividamāne adhividamānāḥ
Accusativeadhividamānām adhividamāne adhividamānāḥ
Instrumentaladhividamānayā adhividamānābhyām adhividamānābhiḥ
Dativeadhividamānāyai adhividamānābhyām adhividamānābhyaḥ
Ablativeadhividamānāyāḥ adhividamānābhyām adhividamānābhyaḥ
Genitiveadhividamānāyāḥ adhividamānayoḥ adhividamānānām
Locativeadhividamānāyām adhividamānayoḥ adhividamānāsu

Adverb -adhividamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria