Declension table of ?adhivitta

Deva

NeuterSingularDualPlural
Nominativeadhivittam adhivitte adhivittāni
Vocativeadhivitta adhivitte adhivittāni
Accusativeadhivittam adhivitte adhivittāni
Instrumentaladhivittena adhivittābhyām adhivittaiḥ
Dativeadhivittāya adhivittābhyām adhivittebhyaḥ
Ablativeadhivittāt adhivittābhyām adhivittebhyaḥ
Genitiveadhivittasya adhivittayoḥ adhivittānām
Locativeadhivitte adhivittayoḥ adhivitteṣu

Compound adhivitta -

Adverb -adhivittam -adhivittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria