Declension table of ?adhivediṣyat

Deva

NeuterSingularDualPlural
Nominativeadhivediṣyat adhivediṣyantī adhivediṣyatī adhivediṣyanti
Vocativeadhivediṣyat adhivediṣyantī adhivediṣyatī adhivediṣyanti
Accusativeadhivediṣyat adhivediṣyantī adhivediṣyatī adhivediṣyanti
Instrumentaladhivediṣyatā adhivediṣyadbhyām adhivediṣyadbhiḥ
Dativeadhivediṣyate adhivediṣyadbhyām adhivediṣyadbhyaḥ
Ablativeadhivediṣyataḥ adhivediṣyadbhyām adhivediṣyadbhyaḥ
Genitiveadhivediṣyataḥ adhivediṣyatoḥ adhivediṣyatām
Locativeadhivediṣyati adhivediṣyatoḥ adhivediṣyatsu

Adverb -adhivediṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria