Declension table of ?adhiveditavya

Deva

NeuterSingularDualPlural
Nominativeadhiveditavyam adhiveditavye adhiveditavyāni
Vocativeadhiveditavya adhiveditavye adhiveditavyāni
Accusativeadhiveditavyam adhiveditavye adhiveditavyāni
Instrumentaladhiveditavyena adhiveditavyābhyām adhiveditavyaiḥ
Dativeadhiveditavyāya adhiveditavyābhyām adhiveditavyebhyaḥ
Ablativeadhiveditavyāt adhiveditavyābhyām adhiveditavyebhyaḥ
Genitiveadhiveditavyasya adhiveditavyayoḥ adhiveditavyānām
Locativeadhiveditavye adhiveditavyayoḥ adhiveditavyeṣu

Compound adhiveditavya -

Adverb -adhiveditavyam -adhiveditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria