Declension table of ?adhivedanīya

Deva

NeuterSingularDualPlural
Nominativeadhivedanīyam adhivedanīye adhivedanīyāni
Vocativeadhivedanīya adhivedanīye adhivedanīyāni
Accusativeadhivedanīyam adhivedanīye adhivedanīyāni
Instrumentaladhivedanīyena adhivedanīyābhyām adhivedanīyaiḥ
Dativeadhivedanīyāya adhivedanīyābhyām adhivedanīyebhyaḥ
Ablativeadhivedanīyāt adhivedanīyābhyām adhivedanīyebhyaḥ
Genitiveadhivedanīyasya adhivedanīyayoḥ adhivedanīyānām
Locativeadhivedanīye adhivedanīyayoḥ adhivedanīyeṣu

Compound adhivedanīya -

Adverb -adhivedanīyam -adhivedanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria