Declension table of ?adhiveditavya

Deva

MasculineSingularDualPlural
Nominativeadhiveditavyaḥ adhiveditavyau adhiveditavyāḥ
Vocativeadhiveditavya adhiveditavyau adhiveditavyāḥ
Accusativeadhiveditavyam adhiveditavyau adhiveditavyān
Instrumentaladhiveditavyena adhiveditavyābhyām adhiveditavyaiḥ adhiveditavyebhiḥ
Dativeadhiveditavyāya adhiveditavyābhyām adhiveditavyebhyaḥ
Ablativeadhiveditavyāt adhiveditavyābhyām adhiveditavyebhyaḥ
Genitiveadhiveditavyasya adhiveditavyayoḥ adhiveditavyānām
Locativeadhiveditavye adhiveditavyayoḥ adhiveditavyeṣu

Compound adhiveditavya -

Adverb -adhiveditavyam -adhiveditavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria