Declension table of ?adhivediṣyantī

Deva

FeminineSingularDualPlural
Nominativeadhivediṣyantī adhivediṣyantyau adhivediṣyantyaḥ
Vocativeadhivediṣyanti adhivediṣyantyau adhivediṣyantyaḥ
Accusativeadhivediṣyantīm adhivediṣyantyau adhivediṣyantīḥ
Instrumentaladhivediṣyantyā adhivediṣyantībhyām adhivediṣyantībhiḥ
Dativeadhivediṣyantyai adhivediṣyantībhyām adhivediṣyantībhyaḥ
Ablativeadhivediṣyantyāḥ adhivediṣyantībhyām adhivediṣyantībhyaḥ
Genitiveadhivediṣyantyāḥ adhivediṣyantyoḥ adhivediṣyantīnām
Locativeadhivediṣyantyām adhivediṣyantyoḥ adhivediṣyantīṣu

Compound adhivediṣyanti - adhivediṣyantī -

Adverb -adhivediṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria