Declension table of ?anadhividvas

Deva

MasculineSingularDualPlural
Nominativeanadhividvān anadhividvāṃsau anadhividvāṃsaḥ
Vocativeanadhividvan anadhividvāṃsau anadhividvāṃsaḥ
Accusativeanadhividvāṃsam anadhividvāṃsau anadhividuṣaḥ
Instrumentalanadhividuṣā anadhividvadbhyām anadhividvadbhiḥ
Dativeanadhividuṣe anadhividvadbhyām anadhividvadbhyaḥ
Ablativeanadhividuṣaḥ anadhividvadbhyām anadhividvadbhyaḥ
Genitiveanadhividuṣaḥ anadhividuṣoḥ anadhividuṣām
Locativeanadhividuṣi anadhividuṣoḥ anadhividvatsu

Compound anadhividvat -

Adverb -anadhividvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria