Declension table of ?adhivediṣyat

Deva

MasculineSingularDualPlural
Nominativeadhivediṣyan adhivediṣyantau adhivediṣyantaḥ
Vocativeadhivediṣyan adhivediṣyantau adhivediṣyantaḥ
Accusativeadhivediṣyantam adhivediṣyantau adhivediṣyataḥ
Instrumentaladhivediṣyatā adhivediṣyadbhyām adhivediṣyadbhiḥ
Dativeadhivediṣyate adhivediṣyadbhyām adhivediṣyadbhyaḥ
Ablativeadhivediṣyataḥ adhivediṣyadbhyām adhivediṣyadbhyaḥ
Genitiveadhivediṣyataḥ adhivediṣyatoḥ adhivediṣyatām
Locativeadhivediṣyati adhivediṣyatoḥ adhivediṣyatsu

Compound adhivediṣyat -

Adverb -adhivediṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria