Declension table of ?adhividamāna

Deva

MasculineSingularDualPlural
Nominativeadhividamānaḥ adhividamānau adhividamānāḥ
Vocativeadhividamāna adhividamānau adhividamānāḥ
Accusativeadhividamānam adhividamānau adhividamānān
Instrumentaladhividamānena adhividamānābhyām adhividamānaiḥ adhividamānebhiḥ
Dativeadhividamānāya adhividamānābhyām adhividamānebhyaḥ
Ablativeadhividamānāt adhividamānābhyām adhividamānebhyaḥ
Genitiveadhividamānasya adhividamānayoḥ adhividamānānām
Locativeadhividamāne adhividamānayoḥ adhividamāneṣu

Compound adhividamāna -

Adverb -adhividamānam -adhividamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria