Conjugation tables of
taruṇa
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
taruṇayāmi
taruṇayāvaḥ
taruṇayāmaḥ
Second
taruṇayasi
taruṇayathaḥ
taruṇayatha
Third
taruṇayati
taruṇayataḥ
taruṇayanti
Middle
Singular
Dual
Plural
First
taruṇāye
taruṇāyāvahe
taruṇāyāmahe
Second
taruṇāyase
taruṇāyethe
taruṇāyadhve
Third
taruṇāyate
taruṇāyete
taruṇāyante
Passive
Singular
Dual
Plural
First
taruṇye
taruṇyāvahe
taruṇyāmahe
Second
taruṇyase
taruṇyethe
taruṇyadhve
Third
taruṇyate
taruṇyete
taruṇyante
Imperfect
Active
Singular
Dual
Plural
First
ataruṇayam
ataruṇayāva
ataruṇayāma
Second
ataruṇayaḥ
ataruṇayatam
ataruṇayata
Third
ataruṇayat
ataruṇayatām
ataruṇayan
Middle
Singular
Dual
Plural
First
ataruṇāye
ataruṇāyāvahi
ataruṇāyāmahi
Second
ataruṇāyathāḥ
ataruṇāyethām
ataruṇāyadhvam
Third
ataruṇāyata
ataruṇāyetām
ataruṇāyanta
Passive
Singular
Dual
Plural
First
ataruṇye
ataruṇyāvahi
ataruṇyāmahi
Second
ataruṇyathāḥ
ataruṇyethām
ataruṇyadhvam
Third
ataruṇyata
ataruṇyetām
ataruṇyanta
Optative
Active
Singular
Dual
Plural
First
taruṇayeyam
taruṇayeva
taruṇayema
Second
taruṇayeḥ
taruṇayetam
taruṇayeta
Third
taruṇayet
taruṇayetām
taruṇayeyuḥ
Middle
Singular
Dual
Plural
First
taruṇāyeya
taruṇāyevahi
taruṇāyemahi
Second
taruṇāyethāḥ
taruṇāyeyāthām
taruṇāyedhvam
Third
taruṇāyeta
taruṇāyeyātām
taruṇāyeran
Passive
Singular
Dual
Plural
First
taruṇyeya
taruṇyevahi
taruṇyemahi
Second
taruṇyethāḥ
taruṇyeyāthām
taruṇyedhvam
Third
taruṇyeta
taruṇyeyātām
taruṇyeran
Imperative
Active
Singular
Dual
Plural
First
taruṇayāni
taruṇayāva
taruṇayāma
Second
taruṇaya
taruṇayatam
taruṇayata
Third
taruṇayatu
taruṇayatām
taruṇayantu
Middle
Singular
Dual
Plural
First
taruṇāyai
taruṇāyāvahai
taruṇāyāmahai
Second
taruṇāyasva
taruṇāyethām
taruṇāyadhvam
Third
taruṇāyatām
taruṇāyetām
taruṇāyantām
Passive
Singular
Dual
Plural
First
taruṇyai
taruṇyāvahai
taruṇyāmahai
Second
taruṇyasva
taruṇyethām
taruṇyadhvam
Third
taruṇyatām
taruṇyetām
taruṇyantām
Future
Active
Singular
Dual
Plural
First
taruṇāyiṣyāmi
taruṇayiṣyāmi
taruṇāyiṣyāvaḥ
taruṇayiṣyāvaḥ
taruṇāyiṣyāmaḥ
taruṇayiṣyāmaḥ
Second
taruṇāyiṣyasi
taruṇayiṣyasi
taruṇāyiṣyathaḥ
taruṇayiṣyathaḥ
taruṇāyiṣyatha
taruṇayiṣyatha
Third
taruṇāyiṣyati
taruṇayiṣyati
taruṇāyiṣyataḥ
taruṇayiṣyataḥ
taruṇāyiṣyanti
taruṇayiṣyanti
Middle
Singular
Dual
Plural
First
taruṇāyiṣye
taruṇayiṣye
taruṇāyiṣyāvahe
taruṇayiṣyāvahe
taruṇāyiṣyāmahe
taruṇayiṣyāmahe
Second
taruṇāyiṣyase
taruṇayiṣyase
taruṇāyiṣyethe
taruṇayiṣyethe
taruṇāyiṣyadhve
taruṇayiṣyadhve
Third
taruṇāyiṣyate
taruṇayiṣyate
taruṇāyiṣyete
taruṇayiṣyete
taruṇāyiṣyante
taruṇayiṣyante
Future2
Active
Singular
Dual
Plural
First
taruṇāyitāsmi
taruṇayitāsmi
taruṇāyitāsvaḥ
taruṇayitāsvaḥ
taruṇāyitāsmaḥ
taruṇayitāsmaḥ
Second
taruṇāyitāsi
taruṇayitāsi
taruṇāyitāsthaḥ
taruṇayitāsthaḥ
taruṇāyitāstha
taruṇayitāstha
Third
taruṇāyitā
taruṇayitā
taruṇāyitārau
taruṇayitārau
taruṇāyitāraḥ
taruṇayitāraḥ
Participles
Past Passive Participle
taruṇita
m.
n.
taruṇitā
f.
Past Active Participle
taruṇitavat
m.
n.
taruṇitavatī
f.
Present Active Participle
taruṇayat
m.
n.
taruṇayantī
f.
Present Middle Participle
taruṇāyamāna
m.
n.
taruṇāyamānā
f.
Present Passive Participle
taruṇyamāna
m.
n.
taruṇyamānā
f.
Future Active Participle
taruṇayiṣyat
m.
n.
taruṇayiṣyantī
f.
Future Active Participle
taruṇāyiṣyat
m.
n.
taruṇāyiṣyantī
f.
Future Middle Participle
taruṇāyiṣyamāṇa
m.
n.
taruṇāyiṣyamāṇā
f.
Future Middle Participle
taruṇayiṣyamāṇa
m.
n.
taruṇayiṣyamāṇā
f.
Future Passive Participle
taruṇayitavya
m.
n.
taruṇayitavyā
f.
Future Passive Participle
taruṇya
m.
n.
taruṇyā
f.
Future Passive Participle
taroṇanīya
m.
n.
taroṇanīyā
f.
Future Passive Participle
taruṇāyitavya
m.
n.
taruṇāyitavyā
f.
Indeclinable forms
Infinitive
taruṇāyitum
Infinitive
taruṇayitum
Absolutive
taruṇāyitvā
Absolutive
taruṇayitvā
Periphrastic Perfect
taruṇāyām
Periphrastic Perfect
taruṇayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025