Conjugation tables of
taraṅga
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
taraṅgayāmi
taraṅgayāvaḥ
taraṅgayāmaḥ
Second
taraṅgayasi
taraṅgayathaḥ
taraṅgayatha
Third
taraṅgayati
taraṅgayataḥ
taraṅgayanti
Passive
Singular
Dual
Plural
First
taraṅgye
taraṅgyāvahe
taraṅgyāmahe
Second
taraṅgyase
taraṅgyethe
taraṅgyadhve
Third
taraṅgyate
taraṅgyete
taraṅgyante
Imperfect
Active
Singular
Dual
Plural
First
ataraṅgayam
ataraṅgayāva
ataraṅgayāma
Second
ataraṅgayaḥ
ataraṅgayatam
ataraṅgayata
Third
ataraṅgayat
ataraṅgayatām
ataraṅgayan
Passive
Singular
Dual
Plural
First
ataraṅgye
ataraṅgyāvahi
ataraṅgyāmahi
Second
ataraṅgyathāḥ
ataraṅgyethām
ataraṅgyadhvam
Third
ataraṅgyata
ataraṅgyetām
ataraṅgyanta
Optative
Active
Singular
Dual
Plural
First
taraṅgayeyam
taraṅgayeva
taraṅgayema
Second
taraṅgayeḥ
taraṅgayetam
taraṅgayeta
Third
taraṅgayet
taraṅgayetām
taraṅgayeyuḥ
Passive
Singular
Dual
Plural
First
taraṅgyeya
taraṅgyevahi
taraṅgyemahi
Second
taraṅgyethāḥ
taraṅgyeyāthām
taraṅgyedhvam
Third
taraṅgyeta
taraṅgyeyātām
taraṅgyeran
Imperative
Active
Singular
Dual
Plural
First
taraṅgayāṇi
taraṅgayāva
taraṅgayāma
Second
taraṅgaya
taraṅgayatam
taraṅgayata
Third
taraṅgayatu
taraṅgayatām
taraṅgayantu
Passive
Singular
Dual
Plural
First
taraṅgyai
taraṅgyāvahai
taraṅgyāmahai
Second
taraṅgyasva
taraṅgyethām
taraṅgyadhvam
Third
taraṅgyatām
taraṅgyetām
taraṅgyantām
Future
Active
Singular
Dual
Plural
First
taraṅgayiṣyāmi
taraṅgayiṣyāvaḥ
taraṅgayiṣyāmaḥ
Second
taraṅgayiṣyasi
taraṅgayiṣyathaḥ
taraṅgayiṣyatha
Third
taraṅgayiṣyati
taraṅgayiṣyataḥ
taraṅgayiṣyanti
Middle
Singular
Dual
Plural
First
taraṅgayiṣye
taraṅgayiṣyāvahe
taraṅgayiṣyāmahe
Second
taraṅgayiṣyase
taraṅgayiṣyethe
taraṅgayiṣyadhve
Third
taraṅgayiṣyate
taraṅgayiṣyete
taraṅgayiṣyante
Future2
Active
Singular
Dual
Plural
First
taraṅgayitāsmi
taraṅgayitāsvaḥ
taraṅgayitāsmaḥ
Second
taraṅgayitāsi
taraṅgayitāsthaḥ
taraṅgayitāstha
Third
taraṅgayitā
taraṅgayitārau
taraṅgayitāraḥ
Participles
Past Passive Participle
taraṅgita
m.
n.
taraṅgitā
f.
Past Active Participle
taraṅgitavat
m.
n.
taraṅgitavatī
f.
Present Active Participle
taraṅgayat
m.
n.
taraṅgayantī
f.
Present Passive Participle
taraṅgyamāṇa
m.
n.
taraṅgyamāṇā
f.
Future Active Participle
taraṅgayiṣyat
m.
n.
taraṅgayiṣyantī
f.
Future Middle Participle
taraṅgayiṣyamāṇa
m.
n.
taraṅgayiṣyamāṇā
f.
Future Passive Participle
taraṅgayitavya
m.
n.
taraṅgayitavyā
f.
Future Passive Participle
taraṅgya
m.
n.
taraṅgyā
f.
Future Passive Participle
taraṅgaṇīya
m.
n.
taraṅgaṇīyā
f.
Indeclinable forms
Infinitive
taraṅgayitum
Absolutive
taraṅgayitvā
Periphrastic Perfect
taraṅgayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024