Conjugation tables of ?saṭṭ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
saṭṭayāmi
saṭṭayāvaḥ
saṭṭayāmaḥ
Second
saṭṭayasi
saṭṭayathaḥ
saṭṭayatha
Third
saṭṭayati
saṭṭayataḥ
saṭṭayanti
Middle
Singular
Dual
Plural
First
saṭṭaye
saṭṭayāvahe
saṭṭayāmahe
Second
saṭṭayase
saṭṭayethe
saṭṭayadhve
Third
saṭṭayate
saṭṭayete
saṭṭayante
Passive
Singular
Dual
Plural
First
saṭṭye
saṭṭyāvahe
saṭṭyāmahe
Second
saṭṭyase
saṭṭyethe
saṭṭyadhve
Third
saṭṭyate
saṭṭyete
saṭṭyante
Imperfect
Active
Singular
Dual
Plural
First
asaṭṭayam
asaṭṭayāva
asaṭṭayāma
Second
asaṭṭayaḥ
asaṭṭayatam
asaṭṭayata
Third
asaṭṭayat
asaṭṭayatām
asaṭṭayan
Middle
Singular
Dual
Plural
First
asaṭṭaye
asaṭṭayāvahi
asaṭṭayāmahi
Second
asaṭṭayathāḥ
asaṭṭayethām
asaṭṭayadhvam
Third
asaṭṭayata
asaṭṭayetām
asaṭṭayanta
Passive
Singular
Dual
Plural
First
asaṭṭye
asaṭṭyāvahi
asaṭṭyāmahi
Second
asaṭṭyathāḥ
asaṭṭyethām
asaṭṭyadhvam
Third
asaṭṭyata
asaṭṭyetām
asaṭṭyanta
Optative
Active
Singular
Dual
Plural
First
saṭṭayeyam
saṭṭayeva
saṭṭayema
Second
saṭṭayeḥ
saṭṭayetam
saṭṭayeta
Third
saṭṭayet
saṭṭayetām
saṭṭayeyuḥ
Middle
Singular
Dual
Plural
First
saṭṭayeya
saṭṭayevahi
saṭṭayemahi
Second
saṭṭayethāḥ
saṭṭayeyāthām
saṭṭayedhvam
Third
saṭṭayeta
saṭṭayeyātām
saṭṭayeran
Passive
Singular
Dual
Plural
First
saṭṭyeya
saṭṭyevahi
saṭṭyemahi
Second
saṭṭyethāḥ
saṭṭyeyāthām
saṭṭyedhvam
Third
saṭṭyeta
saṭṭyeyātām
saṭṭyeran
Imperative
Active
Singular
Dual
Plural
First
saṭṭayāni
saṭṭayāva
saṭṭayāma
Second
saṭṭaya
saṭṭayatam
saṭṭayata
Third
saṭṭayatu
saṭṭayatām
saṭṭayantu
Middle
Singular
Dual
Plural
First
saṭṭayai
saṭṭayāvahai
saṭṭayāmahai
Second
saṭṭayasva
saṭṭayethām
saṭṭayadhvam
Third
saṭṭayatām
saṭṭayetām
saṭṭayantām
Passive
Singular
Dual
Plural
First
saṭṭyai
saṭṭyāvahai
saṭṭyāmahai
Second
saṭṭyasva
saṭṭyethām
saṭṭyadhvam
Third
saṭṭyatām
saṭṭyetām
saṭṭyantām
Future
Active
Singular
Dual
Plural
First
saṭṭayiṣyāmi
saṭṭayiṣyāvaḥ
saṭṭayiṣyāmaḥ
Second
saṭṭayiṣyasi
saṭṭayiṣyathaḥ
saṭṭayiṣyatha
Third
saṭṭayiṣyati
saṭṭayiṣyataḥ
saṭṭayiṣyanti
Middle
Singular
Dual
Plural
First
saṭṭayiṣye
saṭṭayiṣyāvahe
saṭṭayiṣyāmahe
Second
saṭṭayiṣyase
saṭṭayiṣyethe
saṭṭayiṣyadhve
Third
saṭṭayiṣyate
saṭṭayiṣyete
saṭṭayiṣyante
Future2
Active
Singular
Dual
Plural
First
saṭṭayitāsmi
saṭṭayitāsvaḥ
saṭṭayitāsmaḥ
Second
saṭṭayitāsi
saṭṭayitāsthaḥ
saṭṭayitāstha
Third
saṭṭayitā
saṭṭayitārau
saṭṭayitāraḥ
Participles
Past Passive Participle
saṭṭita
m.
n.
saṭṭitā
f.
Past Active Participle
saṭṭitavat
m.
n.
saṭṭitavatī
f.
Present Active Participle
saṭṭayat
m.
n.
saṭṭayantī
f.
Present Middle Participle
saṭṭayamāna
m.
n.
saṭṭayamānā
f.
Present Passive Participle
saṭṭyamāna
m.
n.
saṭṭyamānā
f.
Future Active Participle
saṭṭayiṣyat
m.
n.
saṭṭayiṣyantī
f.
Future Middle Participle
saṭṭayiṣyamāṇa
m.
n.
saṭṭayiṣyamāṇā
f.
Future Passive Participle
saṭṭayitavya
m.
n.
saṭṭayitavyā
f.
Future Passive Participle
saṭṭya
m.
n.
saṭṭyā
f.
Future Passive Participle
saṭṭanīya
m.
n.
saṭṭanīyā
f.
Indeclinable forms
Infinitive
saṭṭayitum
Absolutive
saṭṭayitvā
Absolutive
-saṭṭya
Periphrastic Perfect
saṭṭayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024