Declension table of ?saṭṭayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesaṭṭayiṣyamāṇā saṭṭayiṣyamāṇe saṭṭayiṣyamāṇāḥ
Vocativesaṭṭayiṣyamāṇe saṭṭayiṣyamāṇe saṭṭayiṣyamāṇāḥ
Accusativesaṭṭayiṣyamāṇām saṭṭayiṣyamāṇe saṭṭayiṣyamāṇāḥ
Instrumentalsaṭṭayiṣyamāṇayā saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇābhiḥ
Dativesaṭṭayiṣyamāṇāyai saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇābhyaḥ
Ablativesaṭṭayiṣyamāṇāyāḥ saṭṭayiṣyamāṇābhyām saṭṭayiṣyamāṇābhyaḥ
Genitivesaṭṭayiṣyamāṇāyāḥ saṭṭayiṣyamāṇayoḥ saṭṭayiṣyamāṇānām
Locativesaṭṭayiṣyamāṇāyām saṭṭayiṣyamāṇayoḥ saṭṭayiṣyamāṇāsu

Adverb -saṭṭayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria