Declension table of ?saṭṭya

Deva

NeuterSingularDualPlural
Nominativesaṭṭyam saṭṭye saṭṭyāni
Vocativesaṭṭya saṭṭye saṭṭyāni
Accusativesaṭṭyam saṭṭye saṭṭyāni
Instrumentalsaṭṭyena saṭṭyābhyām saṭṭyaiḥ
Dativesaṭṭyāya saṭṭyābhyām saṭṭyebhyaḥ
Ablativesaṭṭyāt saṭṭyābhyām saṭṭyebhyaḥ
Genitivesaṭṭyasya saṭṭyayoḥ saṭṭyānām
Locativesaṭṭye saṭṭyayoḥ saṭṭyeṣu

Compound saṭṭya -

Adverb -saṭṭyam -saṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria