Declension table of ?saṭṭayitavya

Deva

NeuterSingularDualPlural
Nominativesaṭṭayitavyam saṭṭayitavye saṭṭayitavyāni
Vocativesaṭṭayitavya saṭṭayitavye saṭṭayitavyāni
Accusativesaṭṭayitavyam saṭṭayitavye saṭṭayitavyāni
Instrumentalsaṭṭayitavyena saṭṭayitavyābhyām saṭṭayitavyaiḥ
Dativesaṭṭayitavyāya saṭṭayitavyābhyām saṭṭayitavyebhyaḥ
Ablativesaṭṭayitavyāt saṭṭayitavyābhyām saṭṭayitavyebhyaḥ
Genitivesaṭṭayitavyasya saṭṭayitavyayoḥ saṭṭayitavyānām
Locativesaṭṭayitavye saṭṭayitavyayoḥ saṭṭayitavyeṣu

Compound saṭṭayitavya -

Adverb -saṭṭayitavyam -saṭṭayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria