Declension table of ?saṭṭayamāna

Deva

NeuterSingularDualPlural
Nominativesaṭṭayamānam saṭṭayamāne saṭṭayamānāni
Vocativesaṭṭayamāna saṭṭayamāne saṭṭayamānāni
Accusativesaṭṭayamānam saṭṭayamāne saṭṭayamānāni
Instrumentalsaṭṭayamānena saṭṭayamānābhyām saṭṭayamānaiḥ
Dativesaṭṭayamānāya saṭṭayamānābhyām saṭṭayamānebhyaḥ
Ablativesaṭṭayamānāt saṭṭayamānābhyām saṭṭayamānebhyaḥ
Genitivesaṭṭayamānasya saṭṭayamānayoḥ saṭṭayamānānām
Locativesaṭṭayamāne saṭṭayamānayoḥ saṭṭayamāneṣu

Compound saṭṭayamāna -

Adverb -saṭṭayamānam -saṭṭayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria