Declension table of ?saṭṭitavat

Deva

NeuterSingularDualPlural
Nominativesaṭṭitavat saṭṭitavantī saṭṭitavatī saṭṭitavanti
Vocativesaṭṭitavat saṭṭitavantī saṭṭitavatī saṭṭitavanti
Accusativesaṭṭitavat saṭṭitavantī saṭṭitavatī saṭṭitavanti
Instrumentalsaṭṭitavatā saṭṭitavadbhyām saṭṭitavadbhiḥ
Dativesaṭṭitavate saṭṭitavadbhyām saṭṭitavadbhyaḥ
Ablativesaṭṭitavataḥ saṭṭitavadbhyām saṭṭitavadbhyaḥ
Genitivesaṭṭitavataḥ saṭṭitavatoḥ saṭṭitavatām
Locativesaṭṭitavati saṭṭitavatoḥ saṭṭitavatsu

Adverb -saṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria