Declension table of ?saṭṭya

Deva

MasculineSingularDualPlural
Nominativesaṭṭyaḥ saṭṭyau saṭṭyāḥ
Vocativesaṭṭya saṭṭyau saṭṭyāḥ
Accusativesaṭṭyam saṭṭyau saṭṭyān
Instrumentalsaṭṭyena saṭṭyābhyām saṭṭyaiḥ saṭṭyebhiḥ
Dativesaṭṭyāya saṭṭyābhyām saṭṭyebhyaḥ
Ablativesaṭṭyāt saṭṭyābhyām saṭṭyebhyaḥ
Genitivesaṭṭyasya saṭṭyayoḥ saṭṭyānām
Locativesaṭṭye saṭṭyayoḥ saṭṭyeṣu

Compound saṭṭya -

Adverb -saṭṭyam -saṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria