Declension table of ?saṭṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativesaṭṭayiṣyan saṭṭayiṣyantau saṭṭayiṣyantaḥ
Vocativesaṭṭayiṣyan saṭṭayiṣyantau saṭṭayiṣyantaḥ
Accusativesaṭṭayiṣyantam saṭṭayiṣyantau saṭṭayiṣyataḥ
Instrumentalsaṭṭayiṣyatā saṭṭayiṣyadbhyām saṭṭayiṣyadbhiḥ
Dativesaṭṭayiṣyate saṭṭayiṣyadbhyām saṭṭayiṣyadbhyaḥ
Ablativesaṭṭayiṣyataḥ saṭṭayiṣyadbhyām saṭṭayiṣyadbhyaḥ
Genitivesaṭṭayiṣyataḥ saṭṭayiṣyatoḥ saṭṭayiṣyatām
Locativesaṭṭayiṣyati saṭṭayiṣyatoḥ saṭṭayiṣyatsu

Compound saṭṭayiṣyat -

Adverb -saṭṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria