Declension table of ?saṭṭayiṣyantī

Deva

FeminineSingularDualPlural
Nominativesaṭṭayiṣyantī saṭṭayiṣyantyau saṭṭayiṣyantyaḥ
Vocativesaṭṭayiṣyanti saṭṭayiṣyantyau saṭṭayiṣyantyaḥ
Accusativesaṭṭayiṣyantīm saṭṭayiṣyantyau saṭṭayiṣyantīḥ
Instrumentalsaṭṭayiṣyantyā saṭṭayiṣyantībhyām saṭṭayiṣyantībhiḥ
Dativesaṭṭayiṣyantyai saṭṭayiṣyantībhyām saṭṭayiṣyantībhyaḥ
Ablativesaṭṭayiṣyantyāḥ saṭṭayiṣyantībhyām saṭṭayiṣyantībhyaḥ
Genitivesaṭṭayiṣyantyāḥ saṭṭayiṣyantyoḥ saṭṭayiṣyantīnām
Locativesaṭṭayiṣyantyām saṭṭayiṣyantyoḥ saṭṭayiṣyantīṣu

Compound saṭṭayiṣyanti - saṭṭayiṣyantī -

Adverb -saṭṭayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria